सुबन्तावली ?नेत्रोपमफल

Roma

पुमान्एकद्विबहु
प्रथमानेत्रोपमफलः नेत्रोपमफलौ नेत्रोपमफलाः
सम्बोधनम्नेत्रोपमफल नेत्रोपमफलौ नेत्रोपमफलाः
द्वितीयानेत्रोपमफलम् नेत्रोपमफलौ नेत्रोपमफलान्
तृतीयानेत्रोपमफलेन नेत्रोपमफलाभ्याम् नेत्रोपमफलैः नेत्रोपमफलेभिः
चतुर्थीनेत्रोपमफलाय नेत्रोपमफलाभ्याम् नेत्रोपमफलेभ्यः
पञ्चमीनेत्रोपमफलात् नेत्रोपमफलाभ्याम् नेत्रोपमफलेभ्यः
षष्ठीनेत्रोपमफलस्य नेत्रोपमफलयोः नेत्रोपमफलानाम्
सप्तमीनेत्रोपमफले नेत्रोपमफलयोः नेत्रोपमफलेषु

समास नेत्रोपमफल

अव्यय ॰नेत्रोपमफलम् ॰नेत्रोपमफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria