Declension table of ?nedyamāna

Deva

NeuterSingularDualPlural
Nominativenedyamānam nedyamāne nedyamānāni
Vocativenedyamāna nedyamāne nedyamānāni
Accusativenedyamānam nedyamāne nedyamānāni
Instrumentalnedyamānena nedyamānābhyām nedyamānaiḥ
Dativenedyamānāya nedyamānābhyām nedyamānebhyaḥ
Ablativenedyamānāt nedyamānābhyām nedyamānebhyaḥ
Genitivenedyamānasya nedyamānayoḥ nedyamānānām
Locativenedyamāne nedyamānayoḥ nedyamāneṣu

Compound nedyamāna -

Adverb -nedyamānam -nedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria