Declension table of ?nebhuṣī

Deva

FeminineSingularDualPlural
Nominativenebhuṣī nebhuṣyau nebhuṣyaḥ
Vocativenebhuṣi nebhuṣyau nebhuṣyaḥ
Accusativenebhuṣīm nebhuṣyau nebhuṣīḥ
Instrumentalnebhuṣyā nebhuṣībhyām nebhuṣībhiḥ
Dativenebhuṣyai nebhuṣībhyām nebhuṣībhyaḥ
Ablativenebhuṣyāḥ nebhuṣībhyām nebhuṣībhyaḥ
Genitivenebhuṣyāḥ nebhuṣyoḥ nebhuṣīṇām
Locativenebhuṣyām nebhuṣyoḥ nebhuṣīṣu

Compound nebhuṣi - nebhuṣī -

Adverb -nebhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria