सुबन्तावली ?नयनच्छद

Roma

पुमान्एकद्विबहु
प्रथमानयनच्छदः नयनच्छदौ नयनच्छदाः
सम्बोधनम्नयनच्छद नयनच्छदौ नयनच्छदाः
द्वितीयानयनच्छदम् नयनच्छदौ नयनच्छदान्
तृतीयानयनच्छदेन नयनच्छदाभ्याम् नयनच्छदैः नयनच्छदेभिः
चतुर्थीनयनच्छदाय नयनच्छदाभ्याम् नयनच्छदेभ्यः
पञ्चमीनयनच्छदात् नयनच्छदाभ्याम् नयनच्छदेभ्यः
षष्ठीनयनच्छदस्य नयनच्छदयोः नयनच्छदानाम्
सप्तमीनयनच्छदे नयनच्छदयोः नयनच्छदेषु

समास नयनच्छद

अव्यय ॰नयनच्छदम् ॰नयनच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria