सुबन्तावली ?नवयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमानवयज्ञः नवयज्ञौ नवयज्ञाः
सम्बोधनम्नवयज्ञ नवयज्ञौ नवयज्ञाः
द्वितीयानवयज्ञम् नवयज्ञौ नवयज्ञान्
तृतीयानवयज्ञेन नवयज्ञाभ्याम् नवयज्ञैः नवयज्ञेभिः
चतुर्थीनवयज्ञाय नवयज्ञाभ्याम् नवयज्ञेभ्यः
पञ्चमीनवयज्ञात् नवयज्ञाभ्याम् नवयज्ञेभ्यः
षष्ठीनवयज्ञस्य नवयज्ञयोः नवयज्ञानाम्
सप्तमीनवयज्ञे नवयज्ञयोः नवयज्ञेषु

समास नवयज्ञ

अव्यय ॰नवयज्ञम् ॰नवयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria