सुबन्तावली ?नवसंयोजनविसंयोजनक

Roma

पुमान्एकद्विबहु
प्रथमानवसंयोजनविसंयोजनकः नवसंयोजनविसंयोजनकौ नवसंयोजनविसंयोजनकाः
सम्बोधनम्नवसंयोजनविसंयोजनक नवसंयोजनविसंयोजनकौ नवसंयोजनविसंयोजनकाः
द्वितीयानवसंयोजनविसंयोजनकम् नवसंयोजनविसंयोजनकौ नवसंयोजनविसंयोजनकान्
तृतीयानवसंयोजनविसंयोजनकेन नवसंयोजनविसंयोजनकाभ्याम् नवसंयोजनविसंयोजनकैः नवसंयोजनविसंयोजनकेभिः
चतुर्थीनवसंयोजनविसंयोजनकाय नवसंयोजनविसंयोजनकाभ्याम् नवसंयोजनविसंयोजनकेभ्यः
पञ्चमीनवसंयोजनविसंयोजनकात् नवसंयोजनविसंयोजनकाभ्याम् नवसंयोजनविसंयोजनकेभ्यः
षष्ठीनवसंयोजनविसंयोजनकस्य नवसंयोजनविसंयोजनकयोः नवसंयोजनविसंयोजनकानाम्
सप्तमीनवसंयोजनविसंयोजनके नवसंयोजनविसंयोजनकयोः नवसंयोजनविसंयोजनकेषु

समास नवसंयोजनविसंयोजनक

अव्यय ॰नवसंयोजनविसंयोजनकम् ॰नवसंयोजनविसंयोजनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria