सुबन्तावली ?नवनीतमय

Roma

नपुंसकम्एकद्विबहु
प्रथमानवनीतमयम् नवनीतमये नवनीतमयानि
सम्बोधनम्नवनीतमय नवनीतमये नवनीतमयानि
द्वितीयानवनीतमयम् नवनीतमये नवनीतमयानि
तृतीयानवनीतमयेन नवनीतमयाभ्याम् नवनीतमयैः
चतुर्थीनवनीतमयाय नवनीतमयाभ्याम् नवनीतमयेभ्यः
पञ्चमीनवनीतमयात् नवनीतमयाभ्याम् नवनीतमयेभ्यः
षष्ठीनवनीतमयस्य नवनीतमययोः नवनीतमयानाम्
सप्तमीनवनीतमये नवनीतमययोः नवनीतमयेषु

समास नवनीतमय

अव्यय ॰नवनीतमयम् ॰नवनीतमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria