सुबन्तावली ?नवनीतज

Roma

नपुंसकम्एकद्विबहु
प्रथमानवनीतजम् नवनीतजे नवनीतजानि
सम्बोधनम्नवनीतज नवनीतजे नवनीतजानि
द्वितीयानवनीतजम् नवनीतजे नवनीतजानि
तृतीयानवनीतजेन नवनीतजाभ्याम् नवनीतजैः
चतुर्थीनवनीतजाय नवनीतजाभ्याम् नवनीतजेभ्यः
पञ्चमीनवनीतजात् नवनीतजाभ्याम् नवनीतजेभ्यः
षष्ठीनवनीतजस्य नवनीतजयोः नवनीतजानाम्
सप्तमीनवनीतजे नवनीतजयोः नवनीतजेषु

समास नवनीतज

अव्यय ॰नवनीतजम् ॰नवनीतजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria