सुबन्तावली ?नवग्रहहोम

Roma

पुमान्एकद्विबहु
प्रथमानवग्रहहोमः नवग्रहहोमौ नवग्रहहोमाः
सम्बोधनम्नवग्रहहोम नवग्रहहोमौ नवग्रहहोमाः
द्वितीयानवग्रहहोमम् नवग्रहहोमौ नवग्रहहोमान्
तृतीयानवग्रहहोमेण नवग्रहहोमाभ्याम् नवग्रहहोमैः नवग्रहहोमेभिः
चतुर्थीनवग्रहहोमाय नवग्रहहोमाभ्याम् नवग्रहहोमेभ्यः
पञ्चमीनवग्रहहोमात् नवग्रहहोमाभ्याम् नवग्रहहोमेभ्यः
षष्ठीनवग्रहहोमस्य नवग्रहहोमयोः नवग्रहहोमाणाम्
सप्तमीनवग्रहहोमे नवग्रहहोमयोः नवग्रहहोमेषु

समास नवग्रहहोम

अव्यय ॰नवग्रहहोमम् ॰नवग्रहहोमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria