सुबन्तावली ?नवग्रहानयनकोष्ठक

Roma

नपुंसकम्एकद्विबहु
प्रथमानवग्रहानयनकोष्ठकम् नवग्रहानयनकोष्ठके नवग्रहानयनकोष्ठकानि
सम्बोधनम्नवग्रहानयनकोष्ठक नवग्रहानयनकोष्ठके नवग्रहानयनकोष्ठकानि
द्वितीयानवग्रहानयनकोष्ठकम् नवग्रहानयनकोष्ठके नवग्रहानयनकोष्ठकानि
तृतीयानवग्रहानयनकोष्ठकेन नवग्रहानयनकोष्ठकाभ्याम् नवग्रहानयनकोष्ठकैः
चतुर्थीनवग्रहानयनकोष्ठकाय नवग्रहानयनकोष्ठकाभ्याम् नवग्रहानयनकोष्ठकेभ्यः
पञ्चमीनवग्रहानयनकोष्ठकात् नवग्रहानयनकोष्ठकाभ्याम् नवग्रहानयनकोष्ठकेभ्यः
षष्ठीनवग्रहानयनकोष्ठकस्य नवग्रहानयनकोष्ठकयोः नवग्रहानयनकोष्ठकानाम्
सप्तमीनवग्रहानयनकोष्ठके नवग्रहानयनकोष्ठकयोः नवग्रहानयनकोष्ठकेषु

समास नवग्रहानयनकोष्ठक

अव्यय ॰नवग्रहानयनकोष्ठकम् ॰नवग्रहानयनकोष्ठकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria