Declension table of ?nasantī

Deva

FeminineSingularDualPlural
Nominativenasantī nasantyau nasantyaḥ
Vocativenasanti nasantyau nasantyaḥ
Accusativenasantīm nasantyau nasantīḥ
Instrumentalnasantyā nasantībhyām nasantībhiḥ
Dativenasantyai nasantībhyām nasantībhyaḥ
Ablativenasantyāḥ nasantībhyām nasantībhyaḥ
Genitivenasantyāḥ nasantyoḥ nasantīnām
Locativenasantyām nasantyoḥ nasantīṣu

Compound nasanti - nasantī -

Adverb -nasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria