सुबन्तावली ?नर्तितभ्रूलत

Roma

नपुंसकम्एकद्विबहु
प्रथमानर्तितभ्रूलतम् नर्तितभ्रूलते नर्तितभ्रूलतानि
सम्बोधनम्नर्तितभ्रूलत नर्तितभ्रूलते नर्तितभ्रूलतानि
द्वितीयानर्तितभ्रूलतम् नर्तितभ्रूलते नर्तितभ्रूलतानि
तृतीयानर्तितभ्रूलतेन नर्तितभ्रूलताभ्याम् नर्तितभ्रूलतैः
चतुर्थीनर्तितभ्रूलताय नर्तितभ्रूलताभ्याम् नर्तितभ्रूलतेभ्यः
पञ्चमीनर्तितभ्रूलतात् नर्तितभ्रूलताभ्याम् नर्तितभ्रूलतेभ्यः
षष्ठीनर्तितभ्रूलतस्य नर्तितभ्रूलतयोः नर्तितभ्रूलतानाम्
सप्तमीनर्तितभ्रूलते नर्तितभ्रूलतयोः नर्तितभ्रूलतेषु

समास नर्तितभ्रूलत

अव्यय ॰नर्तितभ्रूलतम् ॰नर्तितभ्रूलतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria