सुबन्तावली ?नर्दटक

Roma

नपुंसकम्एकद्विबहु
प्रथमानर्दटकम् नर्दटके नर्दटकानि
सम्बोधनम्नर्दटक नर्दटके नर्दटकानि
द्वितीयानर्दटकम् नर्दटके नर्दटकानि
तृतीयानर्दटकेन नर्दटकाभ्याम् नर्दटकैः
चतुर्थीनर्दटकाय नर्दटकाभ्याम् नर्दटकेभ्यः
पञ्चमीनर्दटकात् नर्दटकाभ्याम् नर्दटकेभ्यः
षष्ठीनर्दटकस्य नर्दटकयोः नर्दटकानाम्
सप्तमीनर्दटके नर्दटकयोः नर्दटकेषु

समास नर्दटक

अव्यय ॰नर्दटकम् ॰नर्दटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria