सुबन्तावली ?नरदन्त

Roma

पुमान्एकद्विबहु
प्रथमानरदन्तः नरदन्तौ नरदन्ताः
सम्बोधनम्नरदन्त नरदन्तौ नरदन्ताः
द्वितीयानरदन्तम् नरदन्तौ नरदन्तान्
तृतीयानरदन्तेन नरदन्ताभ्याम् नरदन्तैः नरदन्तेभिः
चतुर्थीनरदन्ताय नरदन्ताभ्याम् नरदन्तेभ्यः
पञ्चमीनरदन्तात् नरदन्ताभ्याम् नरदन्तेभ्यः
षष्ठीनरदन्तस्य नरदन्तयोः नरदन्तानाम्
सप्तमीनरदन्ते नरदन्तयोः नरदन्तेषु

समास नरदन्त

अव्यय ॰नरदन्तम् ॰नरदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria