सुबन्तावली ?नन्दोपनन्दसञ्ज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमानन्दोपनन्दसञ्ज्ञा नन्दोपनन्दसञ्ज्ञे नन्दोपनन्दसञ्ज्ञाः
सम्बोधनम्नन्दोपनन्दसञ्ज्ञे नन्दोपनन्दसञ्ज्ञे नन्दोपनन्दसञ्ज्ञाः
द्वितीयानन्दोपनन्दसञ्ज्ञाम् नन्दोपनन्दसञ्ज्ञे नन्दोपनन्दसञ्ज्ञाः
तृतीयानन्दोपनन्दसञ्ज्ञया नन्दोपनन्दसञ्ज्ञाभ्याम् नन्दोपनन्दसञ्ज्ञाभिः
चतुर्थीनन्दोपनन्दसञ्ज्ञायै नन्दोपनन्दसञ्ज्ञाभ्याम् नन्दोपनन्दसञ्ज्ञाभ्यः
पञ्चमीनन्दोपनन्दसञ्ज्ञायाः नन्दोपनन्दसञ्ज्ञाभ्याम् नन्दोपनन्दसञ्ज्ञाभ्यः
षष्ठीनन्दोपनन्दसञ्ज्ञायाः नन्दोपनन्दसञ्ज्ञयोः नन्दोपनन्दसञ्ज्ञानाम्
सप्तमीनन्दोपनन्दसञ्ज्ञायाम् नन्दोपनन्दसञ्ज्ञयोः नन्दोपनन्दसञ्ज्ञासु

अव्यय ॰नन्दोपनन्दसञ्ज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria