सुबन्तावली ?नन्दिनीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमानन्दिनीपुत्रः नन्दिनीपुत्रौ नन्दिनीपुत्राः
सम्बोधनम्नन्दिनीपुत्र नन्दिनीपुत्रौ नन्दिनीपुत्राः
द्वितीयानन्दिनीपुत्रम् नन्दिनीपुत्रौ नन्दिनीपुत्रान्
तृतीयानन्दिनीपुत्रेण नन्दिनीपुत्राभ्याम् नन्दिनीपुत्रैः नन्दिनीपुत्रेभिः
चतुर्थीनन्दिनीपुत्राय नन्दिनीपुत्राभ्याम् नन्दिनीपुत्रेभ्यः
पञ्चमीनन्दिनीपुत्रात् नन्दिनीपुत्राभ्याम् नन्दिनीपुत्रेभ्यः
षष्ठीनन्दिनीपुत्रस्य नन्दिनीपुत्रयोः नन्दिनीपुत्राणाम्
सप्तमीनन्दिनीपुत्रे नन्दिनीपुत्रयोः नन्दिनीपुत्रेषु

समास नन्दिनीपुत्र

अव्यय ॰नन्दिनीपुत्रम् ॰नन्दिनीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria