सुबन्तावली ?नन्दीश्वरोत्पत्ति

Roma

स्त्रीएकद्विबहु
प्रथमानन्दीश्वरोत्पत्तिः नन्दीश्वरोत्पत्ती नन्दीश्वरोत्पत्तयः
सम्बोधनम्नन्दीश्वरोत्पत्ते नन्दीश्वरोत्पत्ती नन्दीश्वरोत्पत्तयः
द्वितीयानन्दीश्वरोत्पत्तिम् नन्दीश्वरोत्पत्ती नन्दीश्वरोत्पत्तीः
तृतीयानन्दीश्वरोत्पत्त्या नन्दीश्वरोत्पत्तिभ्याम् नन्दीश्वरोत्पत्तिभिः
चतुर्थीनन्दीश्वरोत्पत्त्यै नन्दीश्वरोत्पत्तये नन्दीश्वरोत्पत्तिभ्याम् नन्दीश्वरोत्पत्तिभ्यः
पञ्चमीनन्दीश्वरोत्पत्त्याः नन्दीश्वरोत्पत्तेः नन्दीश्वरोत्पत्तिभ्याम् नन्दीश्वरोत्पत्तिभ्यः
षष्ठीनन्दीश्वरोत्पत्त्याः नन्दीश्वरोत्पत्तेः नन्दीश्वरोत्पत्त्योः नन्दीश्वरोत्पत्तीनाम्
सप्तमीनन्दीश्वरोत्पत्त्याम् नन्दीश्वरोत्पत्तौ नन्दीश्वरोत्पत्त्योः नन्दीश्वरोत्पत्तिषु

समास नन्दीश्वरोत्पत्ति

अव्यय ॰नन्दीश्वरोत्पत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria