Declension table of ?nambiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenambiṣyamāṇā nambiṣyamāṇe nambiṣyamāṇāḥ
Vocativenambiṣyamāṇe nambiṣyamāṇe nambiṣyamāṇāḥ
Accusativenambiṣyamāṇām nambiṣyamāṇe nambiṣyamāṇāḥ
Instrumentalnambiṣyamāṇayā nambiṣyamāṇābhyām nambiṣyamāṇābhiḥ
Dativenambiṣyamāṇāyai nambiṣyamāṇābhyām nambiṣyamāṇābhyaḥ
Ablativenambiṣyamāṇāyāḥ nambiṣyamāṇābhyām nambiṣyamāṇābhyaḥ
Genitivenambiṣyamāṇāyāḥ nambiṣyamāṇayoḥ nambiṣyamāṇānām
Locativenambiṣyamāṇāyām nambiṣyamāṇayoḥ nambiṣyamāṇāsu

Adverb -nambiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria