Declension table of ?namasyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenamasyiṣyamāṇam namasyiṣyamāṇe namasyiṣyamāṇāni
Vocativenamasyiṣyamāṇa namasyiṣyamāṇe namasyiṣyamāṇāni
Accusativenamasyiṣyamāṇam namasyiṣyamāṇe namasyiṣyamāṇāni
Instrumentalnamasyiṣyamāṇena namasyiṣyamāṇābhyām namasyiṣyamāṇaiḥ
Dativenamasyiṣyamāṇāya namasyiṣyamāṇābhyām namasyiṣyamāṇebhyaḥ
Ablativenamasyiṣyamāṇāt namasyiṣyamāṇābhyām namasyiṣyamāṇebhyaḥ
Genitivenamasyiṣyamāṇasya namasyiṣyamāṇayoḥ namasyiṣyamāṇānām
Locativenamasyiṣyamāṇe namasyiṣyamāṇayoḥ namasyiṣyamāṇeṣu

Compound namasyiṣyamāṇa -

Adverb -namasyiṣyamāṇam -namasyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria