Declension table of ?nalyamāna

Deva

NeuterSingularDualPlural
Nominativenalyamānam nalyamāne nalyamānāni
Vocativenalyamāna nalyamāne nalyamānāni
Accusativenalyamānam nalyamāne nalyamānāni
Instrumentalnalyamānena nalyamānābhyām nalyamānaiḥ
Dativenalyamānāya nalyamānābhyām nalyamānebhyaḥ
Ablativenalyamānāt nalyamānābhyām nalyamānebhyaḥ
Genitivenalyamānasya nalyamānayoḥ nalyamānānām
Locativenalyamāne nalyamānayoḥ nalyamāneṣu

Compound nalyamāna -

Adverb -nalyamānam -nalyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria