सुबन्तावली ?नैसर्गिकदशक

Roma

नपुंसकम्एकद्विबहु
प्रथमानैसर्गिकदशकम् नैसर्गिकदशके नैसर्गिकदशकानि
सम्बोधनम्नैसर्गिकदशक नैसर्गिकदशके नैसर्गिकदशकानि
द्वितीयानैसर्गिकदशकम् नैसर्गिकदशके नैसर्गिकदशकानि
तृतीयानैसर्गिकदशकेन नैसर्गिकदशकाभ्याम् नैसर्गिकदशकैः
चतुर्थीनैसर्गिकदशकाय नैसर्गिकदशकाभ्याम् नैसर्गिकदशकेभ्यः
पञ्चमीनैसर्गिकदशकात् नैसर्गिकदशकाभ्याम् नैसर्गिकदशकेभ्यः
षष्ठीनैसर्गिकदशकस्य नैसर्गिकदशकयोः नैसर्गिकदशकानाम्
सप्तमीनैसर्गिकदशके नैसर्गिकदशकयोः नैसर्गिकदशकेषु

समास नैसर्गिकदशक

अव्यय ॰नैसर्गिकदशकम् ॰नैसर्गिकदशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria