सुबन्तावली ?नदीकूलप्रिय

Roma

पुमान्एकद्विबहु
प्रथमानदीकूलप्रियः नदीकूलप्रियौ नदीकूलप्रियाः
सम्बोधनम्नदीकूलप्रिय नदीकूलप्रियौ नदीकूलप्रियाः
द्वितीयानदीकूलप्रियम् नदीकूलप्रियौ नदीकूलप्रियान्
तृतीयानदीकूलप्रियेण नदीकूलप्रियाभ्याम् नदीकूलप्रियैः नदीकूलप्रियेभिः
चतुर्थीनदीकूलप्रियाय नदीकूलप्रियाभ्याम् नदीकूलप्रियेभ्यः
पञ्चमीनदीकूलप्रियात् नदीकूलप्रियाभ्याम् नदीकूलप्रियेभ्यः
षष्ठीनदीकूलप्रियस्य नदीकूलप्रिययोः नदीकूलप्रियाणाम्
सप्तमीनदीकूलप्रिये नदीकूलप्रिययोः नदीकूलप्रियेषु

समास नदीकूलप्रिय

अव्यय ॰नदीकूलप्रियम् ॰नदीकूलप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria