Declension table of ?nāyayiṣyat

Deva

MasculineSingularDualPlural
Nominativenāyayiṣyan nāyayiṣyantau nāyayiṣyantaḥ
Vocativenāyayiṣyan nāyayiṣyantau nāyayiṣyantaḥ
Accusativenāyayiṣyantam nāyayiṣyantau nāyayiṣyataḥ
Instrumentalnāyayiṣyatā nāyayiṣyadbhyām nāyayiṣyadbhiḥ
Dativenāyayiṣyate nāyayiṣyadbhyām nāyayiṣyadbhyaḥ
Ablativenāyayiṣyataḥ nāyayiṣyadbhyām nāyayiṣyadbhyaḥ
Genitivenāyayiṣyataḥ nāyayiṣyatoḥ nāyayiṣyatām
Locativenāyayiṣyati nāyayiṣyatoḥ nāyayiṣyatsu

Compound nāyayiṣyat -

Adverb -nāyayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria