सुबन्तावली ?नारायणमय

Roma

पुमान्एकद्विबहु
प्रथमानारायणमयः नारायणमयौ नारायणमयाः
सम्बोधनम्नारायणमय नारायणमयौ नारायणमयाः
द्वितीयानारायणमयम् नारायणमयौ नारायणमयान्
तृतीयानारायणमयेन नारायणमयाभ्याम् नारायणमयैः नारायणमयेभिः
चतुर्थीनारायणमयाय नारायणमयाभ्याम् नारायणमयेभ्यः
पञ्चमीनारायणमयात् नारायणमयाभ्याम् नारायणमयेभ्यः
षष्ठीनारायणमयस्य नारायणमययोः नारायणमयानाम्
सप्तमीनारायणमये नारायणमययोः नारायणमयेषु

समास नारायणमय

अव्यय ॰नारायणमयम् ॰नारायणमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria