सुबन्तावली ?नारायणधर्मसारसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमानारायणधर्मसारसङ्ग्रहः नारायणधर्मसारसङ्ग्रहौ नारायणधर्मसारसङ्ग्रहाः
सम्बोधनम्नारायणधर्मसारसङ्ग्रह नारायणधर्मसारसङ्ग्रहौ नारायणधर्मसारसङ्ग्रहाः
द्वितीयानारायणधर्मसारसङ्ग्रहम् नारायणधर्मसारसङ्ग्रहौ नारायणधर्मसारसङ्ग्रहान्
तृतीयानारायणधर्मसारसङ्ग्रहेण नारायणधर्मसारसङ्ग्रहाभ्याम् नारायणधर्मसारसङ्ग्रहैः नारायणधर्मसारसङ्ग्रहेभिः
चतुर्थीनारायणधर्मसारसङ्ग्रहाय नारायणधर्मसारसङ्ग्रहाभ्याम् नारायणधर्मसारसङ्ग्रहेभ्यः
पञ्चमीनारायणधर्मसारसङ्ग्रहात् नारायणधर्मसारसङ्ग्रहाभ्याम् नारायणधर्मसारसङ्ग्रहेभ्यः
षष्ठीनारायणधर्मसारसङ्ग्रहस्य नारायणधर्मसारसङ्ग्रहयोः नारायणधर्मसारसङ्ग्रहाणाम्
सप्तमीनारायणधर्मसारसङ्ग्रहे नारायणधर्मसारसङ्ग्रहयोः नारायणधर्मसारसङ्ग्रहेषु

समास नारायणधर्मसारसङ्ग्रह

अव्यय ॰नारायणधर्मसारसङ्ग्रहम् ॰नारायणधर्मसारसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria