सुबन्तावली ?नानावर्णाकृति आ

Roma

स्त्रीएकद्विबहु
प्रथमानानावर्णाकृति आ नानावर्णाकृति ए नानावर्णाकृति आः
सम्बोधनम्नानावर्णाकृति ए नानावर्णाकृति ए नानावर्णाकृति आः
द्वितीयानानावर्णाकृति आम् नानावर्णाकृति ए नानावर्णाकृति आः
तृतीयानानावर्णाकृति अया नानावर्णाकृति आभ्याम् नानावर्णाकृति आभिः
चतुर्थीनानावर्णाकृति आयै नानावर्णाकृति आभ्याम् नानावर्णाकृति आभ्यः
पञ्चमीनानावर्णाकृति आयाः नानावर्णाकृति आभ्याम् नानावर्णाकृति आभ्यः
षष्ठीनानावर्णाकृति आयाः नानावर्णाकृति अयोः नानावर्णाकृति आनाम्
सप्तमीनानावर्णाकृति आयाम् नानावर्णाकृति अयोः नानावर्णाकृति आसु

अव्यय ॰नानावर्णाकृति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria