सुबन्तावली ?नानासमुत्थान

Roma

पुमान्एकद्विबहु
प्रथमानानासमुत्थानः नानासमुत्थानौ नानासमुत्थानाः
सम्बोधनम्नानासमुत्थान नानासमुत्थानौ नानासमुत्थानाः
द्वितीयानानासमुत्थानम् नानासमुत्थानौ नानासमुत्थानान्
तृतीयानानासमुत्थानेन नानासमुत्थानाभ्याम् नानासमुत्थानैः नानासमुत्थानेभिः
चतुर्थीनानासमुत्थानाय नानासमुत्थानाभ्याम् नानासमुत्थानेभ्यः
पञ्चमीनानासमुत्थानात् नानासमुत्थानाभ्याम् नानासमुत्थानेभ्यः
षष्ठीनानासमुत्थानस्य नानासमुत्थानयोः नानासमुत्थानानाम्
सप्तमीनानासमुत्थाने नानासमुत्थानयोः नानासमुत्थानेषु

समास नानासमुत्थान

अव्यय ॰नानासमुत्थानम् ॰नानासमुत्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria