सुबन्तावली ?नानादिग्देश

Roma

पुमान्एकद्विबहु
प्रथमानानादिग्देशः नानादिग्देशौ नानादिग्देशाः
सम्बोधनम्नानादिग्देश नानादिग्देशौ नानादिग्देशाः
द्वितीयानानादिग्देशम् नानादिग्देशौ नानादिग्देशान्
तृतीयानानादिग्देशेन नानादिग्देशाभ्याम् नानादिग्देशैः नानादिग्देशेभिः
चतुर्थीनानादिग्देशाय नानादिग्देशाभ्याम् नानादिग्देशेभ्यः
पञ्चमीनानादिग्देशात् नानादिग्देशाभ्याम् नानादिग्देशेभ्यः
षष्ठीनानादिग्देशस्य नानादिग्देशयोः नानादिग्देशानाम्
सप्तमीनानादिग्देशे नानादिग्देशयोः नानादिग्देशेषु

समास नानादिग्देश

अव्यय ॰नानादिग्देशम् ॰नानादिग्देशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria