सुबन्तावली ?नामलिङ्गाख्याकोमुदी

Roma

स्त्रीएकद्विबहु
प्रथमानामलिङ्गाख्याकोमुदी नामलिङ्गाख्याकोमुद्यौ नामलिङ्गाख्याकोमुद्यः
सम्बोधनम्नामलिङ्गाख्याकोमुदि नामलिङ्गाख्याकोमुद्यौ नामलिङ्गाख्याकोमुद्यः
द्वितीयानामलिङ्गाख्याकोमुदीम् नामलिङ्गाख्याकोमुद्यौ नामलिङ्गाख्याकोमुदीः
तृतीयानामलिङ्गाख्याकोमुद्या नामलिङ्गाख्याकोमुदीभ्याम् नामलिङ्गाख्याकोमुदीभिः
चतुर्थीनामलिङ्गाख्याकोमुद्यै नामलिङ्गाख्याकोमुदीभ्याम् नामलिङ्गाख्याकोमुदीभ्यः
पञ्चमीनामलिङ्गाख्याकोमुद्याः नामलिङ्गाख्याकोमुदीभ्याम् नामलिङ्गाख्याकोमुदीभ्यः
षष्ठीनामलिङ्गाख्याकोमुद्याः नामलिङ्गाख्याकोमुद्योः नामलिङ्गाख्याकोमुदीनाम्
सप्तमीनामलिङ्गाख्याकोमुद्याम् नामलिङ्गाख्याकोमुद्योः नामलिङ्गाख्याकोमुदीषु

समास नामलिङ्गाख्याकोमुदि नामलिङ्गाख्याकोमुदी

अव्यय ॰नामलिङ्गाख्याकोमुदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria