सुबन्तावली ?नाह्नाभा इ

Roma

पुमान्एकद्विबहु
प्रथमानाह्नाभा इः नाह्नाभा ई नाह्नाभा अयः
सम्बोधनम्नाह्नाभा ए नाह्नाभा ई नाह्नाभा अयः
द्वितीयानाह्नाभा इम् नाह्नाभा ई नाह्नाभा ईन्
तृतीयानाह्नाभा इना नाह्नाभा इभ्याम् नाह्नाभा इभिः
चतुर्थीनाह्नाभा अये नाह्नाभा इभ्याम् नाह्नाभा इभ्यः
पञ्चमीनाह्नाभा एः नाह्नाभा इभ्याम् नाह्नाभा इभ्यः
षष्ठीनाह्नाभा एः नाह्नाभा योः नाह्नाभा ईनाम्
सप्तमीनाह्नाभा औ नाह्नाभा योः नाह्नाभा इषु

समास नाह्नाभा इ

अव्यय ॰नाह्नाभा इ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria