Declension table of ?nāṭitavatī

Deva

FeminineSingularDualPlural
Nominativenāṭitavatī nāṭitavatyau nāṭitavatyaḥ
Vocativenāṭitavati nāṭitavatyau nāṭitavatyaḥ
Accusativenāṭitavatīm nāṭitavatyau nāṭitavatīḥ
Instrumentalnāṭitavatyā nāṭitavatībhyām nāṭitavatībhiḥ
Dativenāṭitavatyai nāṭitavatībhyām nāṭitavatībhyaḥ
Ablativenāṭitavatyāḥ nāṭitavatībhyām nāṭitavatībhyaḥ
Genitivenāṭitavatyāḥ nāṭitavatyoḥ nāṭitavatīnām
Locativenāṭitavatyām nāṭitavatyoḥ nāṭitavatīṣu

Compound nāṭitavati - nāṭitavatī -

Adverb -nāṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria