Declension table of ?nāṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativenāṭayiṣyantī nāṭayiṣyantyau nāṭayiṣyantyaḥ
Vocativenāṭayiṣyanti nāṭayiṣyantyau nāṭayiṣyantyaḥ
Accusativenāṭayiṣyantīm nāṭayiṣyantyau nāṭayiṣyantīḥ
Instrumentalnāṭayiṣyantyā nāṭayiṣyantībhyām nāṭayiṣyantībhiḥ
Dativenāṭayiṣyantyai nāṭayiṣyantībhyām nāṭayiṣyantībhyaḥ
Ablativenāṭayiṣyantyāḥ nāṭayiṣyantībhyām nāṭayiṣyantībhyaḥ
Genitivenāṭayiṣyantyāḥ nāṭayiṣyantyoḥ nāṭayiṣyantīnām
Locativenāṭayiṣyantyām nāṭayiṣyantyoḥ nāṭayiṣyantīṣu

Compound nāṭayiṣyanti - nāṭayiṣyantī -

Adverb -nāṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria