सुबन्तावली ?नाटकरत्नकोश

Roma

पुमान्एकद्विबहु
प्रथमानाटकरत्नकोशः नाटकरत्नकोशौ नाटकरत्नकोशाः
सम्बोधनम्नाटकरत्नकोश नाटकरत्नकोशौ नाटकरत्नकोशाः
द्वितीयानाटकरत्नकोशम् नाटकरत्नकोशौ नाटकरत्नकोशान्
तृतीयानाटकरत्नकोशेन नाटकरत्नकोशाभ्याम् नाटकरत्नकोशैः नाटकरत्नकोशेभिः
चतुर्थीनाटकरत्नकोशाय नाटकरत्नकोशाभ्याम् नाटकरत्नकोशेभ्यः
पञ्चमीनाटकरत्नकोशात् नाटकरत्नकोशाभ्याम् नाटकरत्नकोशेभ्यः
षष्ठीनाटकरत्नकोशस्य नाटकरत्नकोशयोः नाटकरत्नकोशानाम्
सप्तमीनाटकरत्नकोशे नाटकरत्नकोशयोः नाटकरत्नकोशेषु

समास नाटकरत्नकोश

अव्यय ॰नाटकरत्नकोशम् ॰नाटकरत्नकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria