सुबन्तावली ?नाटकचन्द्रिका

Roma

स्त्रीएकद्विबहु
प्रथमानाटकचन्द्रिका नाटकचन्द्रिके नाटकचन्द्रिकाः
सम्बोधनम्नाटकचन्द्रिके नाटकचन्द्रिके नाटकचन्द्रिकाः
द्वितीयानाटकचन्द्रिकाम् नाटकचन्द्रिके नाटकचन्द्रिकाः
तृतीयानाटकचन्द्रिकया नाटकचन्द्रिकाभ्याम् नाटकचन्द्रिकाभिः
चतुर्थीनाटकचन्द्रिकायै नाटकचन्द्रिकाभ्याम् नाटकचन्द्रिकाभ्यः
पञ्चमीनाटकचन्द्रिकायाः नाटकचन्द्रिकाभ्याम् नाटकचन्द्रिकाभ्यः
षष्ठीनाटकचन्द्रिकायाः नाटकचन्द्रिकयोः नाटकचन्द्रिकाणाम्
सप्तमीनाटकचन्द्रिकायाम् नाटकचन्द्रिकयोः नाटकचन्द्रिकासु

अव्यय ॰नाटकचन्द्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria