Declension table of ?naṭantī

Deva

FeminineSingularDualPlural
Nominativenaṭantī naṭantyau naṭantyaḥ
Vocativenaṭanti naṭantyau naṭantyaḥ
Accusativenaṭantīm naṭantyau naṭantīḥ
Instrumentalnaṭantyā naṭantībhyām naṭantībhiḥ
Dativenaṭantyai naṭantībhyām naṭantībhyaḥ
Ablativenaṭantyāḥ naṭantībhyām naṭantībhyaḥ
Genitivenaṭantyāḥ naṭantyoḥ naṭantīnām
Locativenaṭantyām naṭantyoḥ naṭantīṣu

Compound naṭanti - naṭantī -

Adverb -naṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria