सुबन्तावली ?नृसिंहपञ्जर

Roma

नपुंसकम्एकद्विबहु
प्रथमानृसिंहपञ्जरम् नृसिंहपञ्जरे नृसिंहपञ्जराणि
सम्बोधनम्नृसिंहपञ्जर नृसिंहपञ्जरे नृसिंहपञ्जराणि
द्वितीयानृसिंहपञ्जरम् नृसिंहपञ्जरे नृसिंहपञ्जराणि
तृतीयानृसिंहपञ्जरेण नृसिंहपञ्जराभ्याम् नृसिंहपञ्जरैः
चतुर्थीनृसिंहपञ्जराय नृसिंहपञ्जराभ्याम् नृसिंहपञ्जरेभ्यः
पञ्चमीनृसिंहपञ्जरात् नृसिंहपञ्जराभ्याम् नृसिंहपञ्जरेभ्यः
षष्ठीनृसिंहपञ्जरस्य नृसिंहपञ्जरयोः नृसिंहपञ्जराणाम्
सप्तमीनृसिंहपञ्जरे नृसिंहपञ्जरयोः नृसिंहपञ्जरेषु

समास नृसिंहपञ्जर

अव्यय ॰नृसिंहपञ्जरम् ॰नृसिंहपञ्जरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria