सुबन्तावली ?मुञ्जविवयना

Roma

स्त्रीएकद्विबहु
प्रथमामुञ्जविवयना मुञ्जविवयने मुञ्जविवयनाः
सम्बोधनम्मुञ्जविवयने मुञ्जविवयने मुञ्जविवयनाः
द्वितीयामुञ्जविवयनाम् मुञ्जविवयने मुञ्जविवयनाः
तृतीयामुञ्जविवयनया मुञ्जविवयनाभ्याम् मुञ्जविवयनाभिः
चतुर्थीमुञ्जविवयनायै मुञ्जविवयनाभ्याम् मुञ्जविवयनाभ्यः
पञ्चमीमुञ्जविवयनायाः मुञ्जविवयनाभ्याम् मुञ्जविवयनाभ्यः
षष्ठीमुञ्जविवयनायाः मुञ्जविवयनयोः मुञ्जविवयनानाम्
सप्तमीमुञ्जविवयनायाम् मुञ्जविवयनयोः मुञ्जविवयनासु

अव्यय ॰मुञ्जविवयनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria