Declension table of ?mūyamāna

Deva

MasculineSingularDualPlural
Nominativemūyamānaḥ mūyamānau mūyamānāḥ
Vocativemūyamāna mūyamānau mūyamānāḥ
Accusativemūyamānam mūyamānau mūyamānān
Instrumentalmūyamānena mūyamānābhyām mūyamānaiḥ mūyamānebhiḥ
Dativemūyamānāya mūyamānābhyām mūyamānebhyaḥ
Ablativemūyamānāt mūyamānābhyām mūyamānebhyaḥ
Genitivemūyamānasya mūyamānayoḥ mūyamānānām
Locativemūyamāne mūyamānayoḥ mūyamāneṣu

Compound mūyamāna -

Adverb -mūyamānam -mūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria