Declension table of ?mūtavatī

Deva

FeminineSingularDualPlural
Nominativemūtavatī mūtavatyau mūtavatyaḥ
Vocativemūtavati mūtavatyau mūtavatyaḥ
Accusativemūtavatīm mūtavatyau mūtavatīḥ
Instrumentalmūtavatyā mūtavatībhyām mūtavatībhiḥ
Dativemūtavatyai mūtavatībhyām mūtavatībhyaḥ
Ablativemūtavatyāḥ mūtavatībhyām mūtavatībhyaḥ
Genitivemūtavatyāḥ mūtavatyoḥ mūtavatīnām
Locativemūtavatyām mūtavatyoḥ mūtavatīṣu

Compound mūtavati - mūtavatī -

Adverb -mūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria