Declension table of ?mūryamāṇā

Deva

FeminineSingularDualPlural
Nominativemūryamāṇā mūryamāṇe mūryamāṇāḥ
Vocativemūryamāṇe mūryamāṇe mūryamāṇāḥ
Accusativemūryamāṇām mūryamāṇe mūryamāṇāḥ
Instrumentalmūryamāṇayā mūryamāṇābhyām mūryamāṇābhiḥ
Dativemūryamāṇāyai mūryamāṇābhyām mūryamāṇābhyaḥ
Ablativemūryamāṇāyāḥ mūryamāṇābhyām mūryamāṇābhyaḥ
Genitivemūryamāṇāyāḥ mūryamāṇayoḥ mūryamāṇānām
Locativemūryamāṇāyām mūryamāṇayoḥ mūryamāṇāsu

Adverb -mūryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria