Declension table of ?mūryamāṇa

Deva

MasculineSingularDualPlural
Nominativemūryamāṇaḥ mūryamāṇau mūryamāṇāḥ
Vocativemūryamāṇa mūryamāṇau mūryamāṇāḥ
Accusativemūryamāṇam mūryamāṇau mūryamāṇān
Instrumentalmūryamāṇena mūryamāṇābhyām mūryamāṇaiḥ mūryamāṇebhiḥ
Dativemūryamāṇāya mūryamāṇābhyām mūryamāṇebhyaḥ
Ablativemūryamāṇāt mūryamāṇābhyām mūryamāṇebhyaḥ
Genitivemūryamāṇasya mūryamāṇayoḥ mūryamāṇānām
Locativemūryamāṇe mūryamāṇayoḥ mūryamāṇeṣu

Compound mūryamāṇa -

Adverb -mūryamāṇam -mūryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria