सुबन्तावली ?मूर्खभ्रातृक

Roma

पुमान्एकद्विबहु
प्रथमामूर्खभ्रातृकः मूर्खभ्रातृकौ मूर्खभ्रातृकाः
सम्बोधनम्मूर्खभ्रातृक मूर्खभ्रातृकौ मूर्खभ्रातृकाः
द्वितीयामूर्खभ्रातृकम् मूर्खभ्रातृकौ मूर्खभ्रातृकान्
तृतीयामूर्खभ्रातृकेण मूर्खभ्रातृकाभ्याम् मूर्खभ्रातृकैः मूर्खभ्रातृकेभिः
चतुर्थीमूर्खभ्रातृकाय मूर्खभ्रातृकाभ्याम् मूर्खभ्रातृकेभ्यः
पञ्चमीमूर्खभ्रातृकात् मूर्खभ्रातृकाभ्याम् मूर्खभ्रातृकेभ्यः
षष्ठीमूर्खभ्रातृकस्य मूर्खभ्रातृकयोः मूर्खभ्रातृकाणाम्
सप्तमीमूर्खभ्रातृके मूर्खभ्रातृकयोः मूर्खभ्रातृकेषु

समास मूर्खभ्रातृक

अव्यय ॰मूर्खभ्रातृकम् ॰मूर्खभ्रातृकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria