Declension table of ?mūrchitavyā

Deva

FeminineSingularDualPlural
Nominativemūrchitavyā mūrchitavye mūrchitavyāḥ
Vocativemūrchitavye mūrchitavye mūrchitavyāḥ
Accusativemūrchitavyām mūrchitavye mūrchitavyāḥ
Instrumentalmūrchitavyayā mūrchitavyābhyām mūrchitavyābhiḥ
Dativemūrchitavyāyai mūrchitavyābhyām mūrchitavyābhyaḥ
Ablativemūrchitavyāyāḥ mūrchitavyābhyām mūrchitavyābhyaḥ
Genitivemūrchitavyāyāḥ mūrchitavyayoḥ mūrchitavyānām
Locativemūrchitavyāyām mūrchitavyayoḥ mūrchitavyāsu

Adverb -mūrchitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria