सुबन्तावली ?मूर्छापरिप्लुता

Roma

स्त्रीएकद्विबहु
प्रथमामूर्छापरिप्लुता मूर्छापरिप्लुते मूर्छापरिप्लुताः
सम्बोधनम्मूर्छापरिप्लुते मूर्छापरिप्लुते मूर्छापरिप्लुताः
द्वितीयामूर्छापरिप्लुताम् मूर्छापरिप्लुते मूर्छापरिप्लुताः
तृतीयामूर्छापरिप्लुतया मूर्छापरिप्लुताभ्याम् मूर्छापरिप्लुताभिः
चतुर्थीमूर्छापरिप्लुतायै मूर्छापरिप्लुताभ्याम् मूर्छापरिप्लुताभ्यः
पञ्चमीमूर्छापरिप्लुतायाः मूर्छापरिप्लुताभ्याम् मूर्छापरिप्लुताभ्यः
षष्ठीमूर्छापरिप्लुतायाः मूर्छापरिप्लुतयोः मूर्छापरिप्लुतानाम्
सप्तमीमूर्छापरिप्लुतायाम् मूर्छापरिप्लुतयोः मूर्छापरिप्लुतासु

अव्यय ॰मूर्छापरिप्लुतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria