Declension table of ?mustitavat

Deva

MasculineSingularDualPlural
Nominativemustitavān mustitavantau mustitavantaḥ
Vocativemustitavan mustitavantau mustitavantaḥ
Accusativemustitavantam mustitavantau mustitavataḥ
Instrumentalmustitavatā mustitavadbhyām mustitavadbhiḥ
Dativemustitavate mustitavadbhyām mustitavadbhyaḥ
Ablativemustitavataḥ mustitavadbhyām mustitavadbhyaḥ
Genitivemustitavataḥ mustitavatoḥ mustitavatām
Locativemustitavati mustitavatoḥ mustitavatsu

Compound mustitavat -

Adverb -mustitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria