Declension table of ?mustayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemustayiṣyamāṇaḥ mustayiṣyamāṇau mustayiṣyamāṇāḥ
Vocativemustayiṣyamāṇa mustayiṣyamāṇau mustayiṣyamāṇāḥ
Accusativemustayiṣyamāṇam mustayiṣyamāṇau mustayiṣyamāṇān
Instrumentalmustayiṣyamāṇena mustayiṣyamāṇābhyām mustayiṣyamāṇaiḥ mustayiṣyamāṇebhiḥ
Dativemustayiṣyamāṇāya mustayiṣyamāṇābhyām mustayiṣyamāṇebhyaḥ
Ablativemustayiṣyamāṇāt mustayiṣyamāṇābhyām mustayiṣyamāṇebhyaḥ
Genitivemustayiṣyamāṇasya mustayiṣyamāṇayoḥ mustayiṣyamāṇānām
Locativemustayiṣyamāṇe mustayiṣyamāṇayoḥ mustayiṣyamāṇeṣu

Compound mustayiṣyamāṇa -

Adverb -mustayiṣyamāṇam -mustayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria