Declension table of ?mustayantī

Deva

FeminineSingularDualPlural
Nominativemustayantī mustayantyau mustayantyaḥ
Vocativemustayanti mustayantyau mustayantyaḥ
Accusativemustayantīm mustayantyau mustayantīḥ
Instrumentalmustayantyā mustayantībhyām mustayantībhiḥ
Dativemustayantyai mustayantībhyām mustayantībhyaḥ
Ablativemustayantyāḥ mustayantībhyām mustayantībhyaḥ
Genitivemustayantyāḥ mustayantyoḥ mustayantīnām
Locativemustayantyām mustayantyoḥ mustayantīṣu

Compound mustayanti - mustayantī -

Adverb -mustayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria