Declension table of ?mustayamāna

Deva

NeuterSingularDualPlural
Nominativemustayamānam mustayamāne mustayamānāni
Vocativemustayamāna mustayamāne mustayamānāni
Accusativemustayamānam mustayamāne mustayamānāni
Instrumentalmustayamānena mustayamānābhyām mustayamānaiḥ
Dativemustayamānāya mustayamānābhyām mustayamānebhyaḥ
Ablativemustayamānāt mustayamānābhyām mustayamānebhyaḥ
Genitivemustayamānasya mustayamānayoḥ mustayamānānām
Locativemustayamāne mustayamānayoḥ mustayamāneṣu

Compound mustayamāna -

Adverb -mustayamānam -mustayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria