सुबन्तावली ?मुसलयष्टिक

Roma

पुमान्एकद्विबहु
प्रथमामुसलयष्टिकः मुसलयष्टिकौ मुसलयष्टिकाः
सम्बोधनम्मुसलयष्टिक मुसलयष्टिकौ मुसलयष्टिकाः
द्वितीयामुसलयष्टिकम् मुसलयष्टिकौ मुसलयष्टिकान्
तृतीयामुसलयष्टिकेन मुसलयष्टिकाभ्याम् मुसलयष्टिकैः मुसलयष्टिकेभिः
चतुर्थीमुसलयष्टिकाय मुसलयष्टिकाभ्याम् मुसलयष्टिकेभ्यः
पञ्चमीमुसलयष्टिकात् मुसलयष्टिकाभ्याम् मुसलयष्टिकेभ्यः
षष्ठीमुसलयष्टिकस्य मुसलयष्टिकयोः मुसलयष्टिकानाम्
सप्तमीमुसलयष्टिके मुसलयष्टिकयोः मुसलयष्टिकेषु

समास मुसलयष्टिक

अव्यय ॰मुसलयष्टिकम् ॰मुसलयष्टिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria