सुबन्तावली ?मुरारिगुप्त

Roma

पुमान्एकद्विबहु
प्रथमामुरारिगुप्तः मुरारिगुप्तौ मुरारिगुप्ताः
सम्बोधनम्मुरारिगुप्त मुरारिगुप्तौ मुरारिगुप्ताः
द्वितीयामुरारिगुप्तम् मुरारिगुप्तौ मुरारिगुप्तान्
तृतीयामुरारिगुप्तेन मुरारिगुप्ताभ्याम् मुरारिगुप्तैः मुरारिगुप्तेभिः
चतुर्थीमुरारिगुप्ताय मुरारिगुप्ताभ्याम् मुरारिगुप्तेभ्यः
पञ्चमीमुरारिगुप्तात् मुरारिगुप्ताभ्याम् मुरारिगुप्तेभ्यः
षष्ठीमुरारिगुप्तस्य मुरारिगुप्तयोः मुरारिगुप्तानाम्
सप्तमीमुरारिगुप्ते मुरारिगुप्तयोः मुरारिगुप्तेषु

समास मुरारिगुप्त

अव्यय ॰मुरारिगुप्तम् ॰मुरारिगुप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria